व्यय् धातुरूपाणि - व्ययँ क्षेपे चत्येके - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
व्याय्यते
व्याय्येते
व्याय्यन्ते
मध्यम
व्याय्यसे
व्याय्येथे
व्याय्यध्वे
उत्तम
व्याय्ये
व्याय्यावहे
व्याय्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
व्याययाञ्चक्रे / व्याययांचक्रे / व्याययाम्बभूवे / व्याययांबभूवे / व्याययामाहे
व्याययाञ्चक्राते / व्याययांचक्राते / व्याययाम्बभूवाते / व्याययांबभूवाते / व्याययामासाते
व्याययाञ्चक्रिरे / व्याययांचक्रिरे / व्याययाम्बभूविरे / व्याययांबभूविरे / व्याययामासिरे
मध्यम
व्याययाञ्चकृषे / व्याययांचकृषे / व्याययाम्बभूविषे / व्याययांबभूविषे / व्याययामासिषे
व्याययाञ्चक्राथे / व्याययांचक्राथे / व्याययाम्बभूवाथे / व्याययांबभूवाथे / व्याययामासाथे
व्याययाञ्चकृढ्वे / व्याययांचकृढ्वे / व्याययाम्बभूविध्वे / व्याययांबभूविध्वे / व्याययाम्बभूविढ्वे / व्याययांबभूविढ्वे / व्याययामासिध्वे
उत्तम
व्याययाञ्चक्रे / व्याययांचक्रे / व्याययाम्बभूवे / व्याययांबभूवे / व्याययामाहे
व्याययाञ्चकृवहे / व्याययांचकृवहे / व्याययाम्बभूविवहे / व्याययांबभूविवहे / व्याययामासिवहे
व्याययाञ्चकृमहे / व्याययांचकृमहे / व्याययाम्बभूविमहे / व्याययांबभूविमहे / व्याययामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यायिता / व्याययिता
व्यायितारौ / व्याययितारौ
व्यायितारः / व्याययितारः
मध्यम
व्यायितासे / व्याययितासे
व्यायितासाथे / व्याययितासाथे
व्यायिताध्वे / व्याययिताध्वे
उत्तम
व्यायिताहे / व्याययिताहे
व्यायितास्वहे / व्याययितास्वहे
व्यायितास्महे / व्याययितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यायिष्यते / व्याययिष्यते
व्यायिष्येते / व्याययिष्येते
व्यायिष्यन्ते / व्याययिष्यन्ते
मध्यम
व्यायिष्यसे / व्याययिष्यसे
व्यायिष्येथे / व्याययिष्येथे
व्यायिष्यध्वे / व्याययिष्यध्वे
उत्तम
व्यायिष्ये / व्याययिष्ये
व्यायिष्यावहे / व्याययिष्यावहे
व्यायिष्यामहे / व्याययिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
व्याय्यताम्
व्याय्येताम्
व्याय्यन्ताम्
मध्यम
व्याय्यस्व
व्याय्येथाम्
व्याय्यध्वम्
उत्तम
व्याय्यै
व्याय्यावहै
व्याय्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्याय्यत
अव्याय्येताम्
अव्याय्यन्त
मध्यम
अव्याय्यथाः
अव्याय्येथाम्
अव्याय्यध्वम्
उत्तम
अव्याय्ये
अव्याय्यावहि
अव्याय्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्याय्येत
व्याय्येयाताम्
व्याय्येरन्
मध्यम
व्याय्येथाः
व्याय्येयाथाम्
व्याय्येध्वम्
उत्तम
व्याय्येय
व्याय्येवहि
व्याय्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यायिषीष्ट / व्याययिषीष्ट
व्यायिषीयास्ताम् / व्याययिषीयास्ताम्
व्यायिषीरन् / व्याययिषीरन्
मध्यम
व्यायिषीष्ठाः / व्याययिषीष्ठाः
व्यायिषीयास्थाम् / व्याययिषीयास्थाम्
व्यायिषीढ्वम् / व्यायिषीध्वम् / व्याययिषीढ्वम् / व्याययिषीध्वम्
उत्तम
व्यायिषीय / व्याययिषीय
व्यायिषीवहि / व्याययिषीवहि
व्यायिषीमहि / व्याययिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्यायि
अव्यायिषाताम् / अव्याययिषाताम्
अव्यायिषत / अव्याययिषत
मध्यम
अव्यायिष्ठाः / अव्याययिष्ठाः
अव्यायिषाथाम् / अव्याययिषाथाम्
अव्यायिढ्वम् / अव्यायिध्वम् / अव्याययिढ्वम् / अव्याययिध्वम्
उत्तम
अव्यायिषि / अव्याययिषि
अव्यायिष्वहि / अव्याययिष्वहि
अव्यायिष्महि / अव्याययिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्यायिष्यत / अव्याययिष्यत
अव्यायिष्येताम् / अव्याययिष्येताम्
अव्यायिष्यन्त / अव्याययिष्यन्त
मध्यम
अव्यायिष्यथाः / अव्याययिष्यथाः
अव्यायिष्येथाम् / अव्याययिष्येथाम्
अव्यायिष्यध्वम् / अव्याययिष्यध्वम्
उत्तम
अव्यायिष्ये / अव्याययिष्ये
अव्यायिष्यावहि / अव्याययिष्यावहि
अव्यायिष्यामहि / अव्याययिष्यामहि