व्ययित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्ययित्री
व्ययित्र्यौ
व्ययित्र्यः
सम्बोधन
व्ययित्रि
व्ययित्र्यौ
व्ययित्र्यः
द्वितीया
व्ययित्रीम्
व्ययित्र्यौ
व्ययित्रीः
तृतीया
व्ययित्र्या
व्ययित्रीभ्याम्
व्ययित्रीभिः
चतुर्थी
व्ययित्र्यै
व्ययित्रीभ्याम्
व्ययित्रीभ्यः
पञ्चमी
व्ययित्र्याः
व्ययित्रीभ्याम्
व्ययित्रीभ्यः
षष्ठी
व्ययित्र्याः
व्ययित्र्योः
व्ययित्रीणाम्
सप्तमी
व्ययित्र्याम्
व्ययित्र्योः
व्ययित्रीषु
 
एक
द्वि
बहु
प्रथमा
व्ययित्री
व्ययित्र्यौ
व्ययित्र्यः
सम्बोधन
व्ययित्रि
व्ययित्र्यौ
व्ययित्र्यः
द्वितीया
व्ययित्रीम्
व्ययित्र्यौ
व्ययित्रीः
तृतीया
व्ययित्र्या
व्ययित्रीभ्याम्
व्ययित्रीभिः
चतुर्थी
व्ययित्र्यै
व्ययित्रीभ्याम्
व्ययित्रीभ्यः
पञ्चमी
व्ययित्र्याः
व्ययित्रीभ्याम्
व्ययित्रीभ्यः
षष्ठी
व्ययित्र्याः
व्ययित्र्योः
व्ययित्रीणाम्
सप्तमी
व्ययित्र्याम्
व्ययित्र्योः
व्ययित्रीषु


अन्याः