व्यययितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यययितव्यः
व्यययितव्यौ
व्यययितव्याः
सम्बोधन
व्यययितव्य
व्यययितव्यौ
व्यययितव्याः
द्वितीया
व्यययितव्यम्
व्यययितव्यौ
व्यययितव्यान्
तृतीया
व्यययितव्येन
व्यययितव्याभ्याम्
व्यययितव्यैः
चतुर्थी
व्यययितव्याय
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
पञ्चमी
व्यययितव्यात् / व्यययितव्याद्
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
षष्ठी
व्यययितव्यस्य
व्यययितव्ययोः
व्यययितव्यानाम्
सप्तमी
व्यययितव्ये
व्यययितव्ययोः
व्यययितव्येषु
 
एक
द्वि
बहु
प्रथमा
व्यययितव्यः
व्यययितव्यौ
व्यययितव्याः
सम्बोधन
व्यययितव्य
व्यययितव्यौ
व्यययितव्याः
द्वितीया
व्यययितव्यम्
व्यययितव्यौ
व्यययितव्यान्
तृतीया
व्यययितव्येन
व्यययितव्याभ्याम्
व्यययितव्यैः
चतुर्थी
व्यययितव्याय
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
पञ्चमी
व्यययितव्यात् / व्यययितव्याद्
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
षष्ठी
व्यययितव्यस्य
व्यययितव्ययोः
व्यययितव्यानाम्
सप्तमी
व्यययितव्ये
व्यययितव्ययोः
व्यययितव्येषु


अन्याः