व्ययक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्ययकः
व्ययकौ
व्ययकाः
सम्बोधन
व्ययक
व्ययकौ
व्ययकाः
द्वितीया
व्ययकम्
व्ययकौ
व्ययकान्
तृतीया
व्ययकेन
व्ययकाभ्याम्
व्ययकैः
चतुर्थी
व्ययकाय
व्ययकाभ्याम्
व्ययकेभ्यः
पञ्चमी
व्ययकात् / व्ययकाद्
व्ययकाभ्याम्
व्ययकेभ्यः
षष्ठी
व्ययकस्य
व्ययकयोः
व्ययकानाम्
सप्तमी
व्ययके
व्ययकयोः
व्ययकेषु
एक
द्वि
बहु
प्रथमा
व्ययकः
व्ययकौ
व्ययकाः
सम्बोधन
व्ययक
व्ययकौ
व्ययकाः
द्वितीया
व्ययकम्
व्ययकौ
व्ययकान्
तृतीया
व्ययकेन
व्ययकाभ्याम्
व्ययकैः
चतुर्थी
व्ययकाय
व्ययकाभ्याम्
व्ययकेभ्यः
पञ्चमी
व्ययकात् / व्ययकाद्
व्ययकाभ्याम्
व्ययकेभ्यः
षष्ठी
व्ययकस्य
व्ययकयोः
व्ययकानाम्
सप्तमी
व्ययके
व्ययकयोः
व्ययकेषु
अन्याः