व्यद्धव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यद्धव्यः
व्यद्धव्यौ
व्यद्धव्याः
सम्बोधन
व्यद्धव्य
व्यद्धव्यौ
व्यद्धव्याः
द्वितीया
व्यद्धव्यम्
व्यद्धव्यौ
व्यद्धव्यान्
तृतीया
व्यद्धव्येन
व्यद्धव्याभ्याम्
व्यद्धव्यैः
चतुर्थी
व्यद्धव्याय
व्यद्धव्याभ्याम्
व्यद्धव्येभ्यः
पञ्चमी
व्यद्धव्यात् / व्यद्धव्याद्
व्यद्धव्याभ्याम्
व्यद्धव्येभ्यः
षष्ठी
व्यद्धव्यस्य
व्यद्धव्ययोः
व्यद्धव्यानाम्
सप्तमी
व्यद्धव्ये
व्यद्धव्ययोः
व्यद्धव्येषु
 
एक
द्वि
बहु
प्रथमा
व्यद्धव्यः
व्यद्धव्यौ
व्यद्धव्याः
सम्बोधन
व्यद्धव्य
व्यद्धव्यौ
व्यद्धव्याः
द्वितीया
व्यद्धव्यम्
व्यद्धव्यौ
व्यद्धव्यान्
तृतीया
व्यद्धव्येन
व्यद्धव्याभ्याम्
व्यद्धव्यैः
चतुर्थी
व्यद्धव्याय
व्यद्धव्याभ्याम्
व्यद्धव्येभ्यः
पञ्चमी
व्यद्धव्यात् / व्यद्धव्याद्
व्यद्धव्याभ्याम्
व्यद्धव्येभ्यः
षष्ठी
व्यद्धव्यस्य
व्यद्धव्ययोः
व्यद्धव्यानाम्
सप्तमी
व्यद्धव्ये
व्यद्धव्ययोः
व्यद्धव्येषु


अन्याः