व्यथ शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यथः
व्यथौ
व्यथाः
सम्बोधन
व्यथ
व्यथौ
व्यथाः
द्वितीया
व्यथम्
व्यथौ
व्यथान्
तृतीया
व्यथेन
व्यथाभ्याम्
व्यथैः
चतुर्थी
व्यथाय
व्यथाभ्याम्
व्यथेभ्यः
पञ्चमी
व्यथात् / व्यथाद्
व्यथाभ्याम्
व्यथेभ्यः
षष्ठी
व्यथस्य
व्यथयोः
व्यथानाम्
सप्तमी
व्यथे
व्यथयोः
व्यथेषु
 
एक
द्वि
बहु
प्रथमा
व्यथः
व्यथौ
व्यथाः
सम्बोधन
व्यथ
व्यथौ
व्यथाः
द्वितीया
व्यथम्
व्यथौ
व्यथान्
तृतीया
व्यथेन
व्यथाभ्याम्
व्यथैः
चतुर्थी
व्यथाय
व्यथाभ्याम्
व्यथेभ्यः
पञ्चमी
व्यथात् / व्यथाद्
व्यथाभ्याम्
व्यथेभ्यः
षष्ठी
व्यथस्य
व्यथयोः
व्यथानाम्
सप्तमी
व्यथे
व्यथयोः
व्यथेषु


अन्याः