व्यथित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यथितः
व्यथितौ
व्यथिताः
सम्बोधन
व्यथित
व्यथितौ
व्यथिताः
द्वितीया
व्यथितम्
व्यथितौ
व्यथितान्
तृतीया
व्यथितेन
व्यथिताभ्याम्
व्यथितैः
चतुर्थी
व्यथिताय
व्यथिताभ्याम्
व्यथितेभ्यः
पञ्चमी
व्यथितात् / व्यथिताद्
व्यथिताभ्याम्
व्यथितेभ्यः
षष्ठी
व्यथितस्य
व्यथितयोः
व्यथितानाम्
सप्तमी
व्यथिते
व्यथितयोः
व्यथितेषु
 
एक
द्वि
बहु
प्रथमा
व्यथितः
व्यथितौ
व्यथिताः
सम्बोधन
व्यथित
व्यथितौ
व्यथिताः
द्वितीया
व्यथितम्
व्यथितौ
व्यथितान्
तृतीया
व्यथितेन
व्यथिताभ्याम्
व्यथितैः
चतुर्थी
व्यथिताय
व्यथिताभ्याम्
व्यथितेभ्यः
पञ्चमी
व्यथितात् / व्यथिताद्
व्यथिताभ्याम्
व्यथितेभ्यः
षष्ठी
व्यथितस्य
व्यथितयोः
व्यथितानाम्
सप्तमी
व्यथिते
व्यथितयोः
व्यथितेषु


अन्याः