व्यथितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यथितव्यः
व्यथितव्यौ
व्यथितव्याः
सम्बोधन
व्यथितव्य
व्यथितव्यौ
व्यथितव्याः
द्वितीया
व्यथितव्यम्
व्यथितव्यौ
व्यथितव्यान्
तृतीया
व्यथितव्येन
व्यथितव्याभ्याम्
व्यथितव्यैः
चतुर्थी
व्यथितव्याय
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
पञ्चमी
व्यथितव्यात् / व्यथितव्याद्
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
षष्ठी
व्यथितव्यस्य
व्यथितव्ययोः
व्यथितव्यानाम्
सप्तमी
व्यथितव्ये
व्यथितव्ययोः
व्यथितव्येषु
 
एक
द्वि
बहु
प्रथमा
व्यथितव्यः
व्यथितव्यौ
व्यथितव्याः
सम्बोधन
व्यथितव्य
व्यथितव्यौ
व्यथितव्याः
द्वितीया
व्यथितव्यम्
व्यथितव्यौ
व्यथितव्यान्
तृतीया
व्यथितव्येन
व्यथितव्याभ्याम्
व्यथितव्यैः
चतुर्थी
व्यथितव्याय
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
पञ्चमी
व्यथितव्यात् / व्यथितव्याद्
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
षष्ठी
व्यथितव्यस्य
व्यथितव्ययोः
व्यथितव्यानाम्
सप्तमी
व्यथितव्ये
व्यथितव्ययोः
व्यथितव्येषु


अन्याः