व्यथमान शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यथमानः
व्यथमानौ
व्यथमानाः
सम्बोधन
व्यथमान
व्यथमानौ
व्यथमानाः
द्वितीया
व्यथमानम्
व्यथमानौ
व्यथमानान्
तृतीया
व्यथमानेन
व्यथमानाभ्याम्
व्यथमानैः
चतुर्थी
व्यथमानाय
व्यथमानाभ्याम्
व्यथमानेभ्यः
पञ्चमी
व्यथमानात् / व्यथमानाद्
व्यथमानाभ्याम्
व्यथमानेभ्यः
षष्ठी
व्यथमानस्य
व्यथमानयोः
व्यथमानानाम्
सप्तमी
व्यथमाने
व्यथमानयोः
व्यथमानेषु
 
एक
द्वि
बहु
प्रथमा
व्यथमानः
व्यथमानौ
व्यथमानाः
सम्बोधन
व्यथमान
व्यथमानौ
व्यथमानाः
द्वितीया
व्यथमानम्
व्यथमानौ
व्यथमानान्
तृतीया
व्यथमानेन
व्यथमानाभ्याम्
व्यथमानैः
चतुर्थी
व्यथमानाय
व्यथमानाभ्याम्
व्यथमानेभ्यः
पञ्चमी
व्यथमानात् / व्यथमानाद्
व्यथमानाभ्याम्
व्यथमानेभ्यः
षष्ठी
व्यथमानस्य
व्यथमानयोः
व्यथमानानाम्
सप्तमी
व्यथमाने
व्यथमानयोः
व्यथमानेषु


अन्याः