व्यतीत शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यतीतः
व्यतीतौ
व्यतीताः
सम्बोधन
व्यतीत
व्यतीतौ
व्यतीताः
द्वितीया
व्यतीतम्
व्यतीतौ
व्यतीतान्
तृतीया
व्यतीतेन
व्यतीताभ्याम्
व्यतीतैः
चतुर्थी
व्यतीताय
व्यतीताभ्याम्
व्यतीतेभ्यः
पञ्चमी
व्यतीतात् / व्यतीताद्
व्यतीताभ्याम्
व्यतीतेभ्यः
षष्ठी
व्यतीतस्य
व्यतीतयोः
व्यतीतानाम्
सप्तमी
व्यतीते
व्यतीतयोः
व्यतीतेषु
 
एक
द्वि
बहु
प्रथमा
व्यतीतः
व्यतीतौ
व्यतीताः
सम्बोधन
व्यतीत
व्यतीतौ
व्यतीताः
द्वितीया
व्यतीतम्
व्यतीतौ
व्यतीतान्
तृतीया
व्यतीतेन
व्यतीताभ्याम्
व्यतीतैः
चतुर्थी
व्यतीताय
व्यतीताभ्याम्
व्यतीतेभ्यः
पञ्चमी
व्यतीतात् / व्यतीताद्
व्यतीताभ्याम्
व्यतीतेभ्यः
षष्ठी
व्यतीतस्य
व्यतीतयोः
व्यतीतानाम्
सप्तमी
व्यतीते
व्यतीतयोः
व्यतीतेषु


अन्याः