वोसितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वोसितव्यः
वोसितव्यौ
वोसितव्याः
सम्बोधन
वोसितव्य
वोसितव्यौ
वोसितव्याः
द्वितीया
वोसितव्यम्
वोसितव्यौ
वोसितव्यान्
तृतीया
वोसितव्येन
वोसितव्याभ्याम्
वोसितव्यैः
चतुर्थी
वोसितव्याय
वोसितव्याभ्याम्
वोसितव्येभ्यः
पञ्चमी
वोसितव्यात् / वोसितव्याद्
वोसितव्याभ्याम्
वोसितव्येभ्यः
षष्ठी
वोसितव्यस्य
वोसितव्ययोः
वोसितव्यानाम्
सप्तमी
वोसितव्ये
वोसितव्ययोः
वोसितव्येषु
एक
द्वि
बहु
प्रथमा
वोसितव्यः
वोसितव्यौ
वोसितव्याः
सम्बोधन
वोसितव्य
वोसितव्यौ
वोसितव्याः
द्वितीया
वोसितव्यम्
वोसितव्यौ
वोसितव्यान्
तृतीया
वोसितव्येन
वोसितव्याभ्याम्
वोसितव्यैः
चतुर्थी
वोसितव्याय
वोसितव्याभ्याम्
वोसितव्येभ्यः
पञ्चमी
वोसितव्यात् / वोसितव्याद्
वोसितव्याभ्याम्
वोसितव्येभ्यः
षष्ठी
वोसितव्यस्य
वोसितव्ययोः
वोसितव्यानाम्
सप्तमी
वोसितव्ये
वोसितव्ययोः
वोसितव्येषु
अन्याः