वैसार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैसारः
वैसारौ
वैसाराः
सम्बोधन
वैसार
वैसारौ
वैसाराः
द्वितीया
वैसारम्
वैसारौ
वैसारान्
तृतीया
वैसारेण
वैसाराभ्याम्
वैसारैः
चतुर्थी
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
पञ्चमी
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
षष्ठी
वैसारस्य
वैसारयोः
वैसाराणाम्
सप्तमी
वैसारे
वैसारयोः
वैसारेषु
 
एक
द्वि
बहु
प्रथमा
वैसारः
वैसारौ
वैसाराः
सम्बोधन
वैसार
वैसारौ
वैसाराः
द्वितीया
वैसारम्
वैसारौ
वैसारान्
तृतीया
वैसारेण
वैसाराभ्याम्
वैसारैः
चतुर्थी
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
पञ्चमी
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
षष्ठी
वैसारस्य
वैसारयोः
वैसाराणाम्
सप्तमी
वैसारे
वैसारयोः
वैसारेषु