वैसर्प शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैसर्पः
वैसर्पौ
वैसर्पाः
सम्बोधन
वैसर्प
वैसर्पौ
वैसर्पाः
द्वितीया
वैसर्पम्
वैसर्पौ
वैसर्पान्
तृतीया
वैसर्पेण
वैसर्पाभ्याम्
वैसर्पैः
चतुर्थी
वैसर्पाय
वैसर्पाभ्याम्
वैसर्पेभ्यः
पञ्चमी
वैसर्पात् / वैसर्पाद्
वैसर्पाभ्याम्
वैसर्पेभ्यः
षष्ठी
वैसर्पस्य
वैसर्पयोः
वैसर्पाणाम्
सप्तमी
वैसर्पे
वैसर्पयोः
वैसर्पेषु
 
एक
द्वि
बहु
प्रथमा
वैसर्पः
वैसर्पौ
वैसर्पाः
सम्बोधन
वैसर्प
वैसर्पौ
वैसर्पाः
द्वितीया
वैसर्पम्
वैसर्पौ
वैसर्पान्
तृतीया
वैसर्पेण
वैसर्पाभ्याम्
वैसर्पैः
चतुर्थी
वैसर्पाय
वैसर्पाभ्याम्
वैसर्पेभ्यः
पञ्चमी
वैसर्पात् / वैसर्पाद्
वैसर्पाभ्याम्
वैसर्पेभ्यः
षष्ठी
वैसर्पस्य
वैसर्पयोः
वैसर्पाणाम्
सप्तमी
वैसर्पे
वैसर्पयोः
वैसर्पेषु


अन्याः