वैसर्गिक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैसर्गिकः
वैसर्गिकौ
वैसर्गिकाः
सम्बोधन
वैसर्गिक
वैसर्गिकौ
वैसर्गिकाः
द्वितीया
वैसर्गिकम्
वैसर्गिकौ
वैसर्गिकान्
तृतीया
वैसर्गिकेण
वैसर्गिकाभ्याम्
वैसर्गिकैः
चतुर्थी
वैसर्गिकाय
वैसर्गिकाभ्याम्
वैसर्गिकेभ्यः
पञ्चमी
वैसर्गिकात् / वैसर्गिकाद्
वैसर्गिकाभ्याम्
वैसर्गिकेभ्यः
षष्ठी
वैसर्गिकस्य
वैसर्गिकयोः
वैसर्गिकाणाम्
सप्तमी
वैसर्गिके
वैसर्गिकयोः
वैसर्गिकेषु
एक
द्वि
बहु
प्रथमा
वैसर्गिकः
वैसर्गिकौ
वैसर्गिकाः
सम्बोधन
वैसर्गिक
वैसर्गिकौ
वैसर्गिकाः
द्वितीया
वैसर्गिकम्
वैसर्गिकौ
वैसर्गिकान्
तृतीया
वैसर्गिकेण
वैसर्गिकाभ्याम्
वैसर्गिकैः
चतुर्थी
वैसर्गिकाय
वैसर्गिकाभ्याम्
वैसर्गिकेभ्यः
पञ्चमी
वैसर्गिकात् / वैसर्गिकाद्
वैसर्गिकाभ्याम्
वैसर्गिकेभ्यः
षष्ठी
वैसर्गिकस्य
वैसर्गिकयोः
वैसर्गिकाणाम्
सप्तमी
वैसर्गिके
वैसर्गिकयोः
वैसर्गिकेषु
अन्याः