वैष्णव शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैष्णवः
वैष्णवौ
वैष्णवाः
सम्बोधन
वैष्णव
वैष्णवौ
वैष्णवाः
द्वितीया
वैष्णवम्
वैष्णवौ
वैष्णवान्
तृतीया
वैष्णवेन
वैष्णवाभ्याम्
वैष्णवैः
चतुर्थी
वैष्णवाय
वैष्णवाभ्याम्
वैष्णवेभ्यः
पञ्चमी
वैष्णवात् / वैष्णवाद्
वैष्णवाभ्याम्
वैष्णवेभ्यः
षष्ठी
वैष्णवस्य
वैष्णवयोः
वैष्णवानाम्
सप्तमी
वैष्णवे
वैष्णवयोः
वैष्णवेषु
एक
द्वि
बहु
प्रथमा
वैष्णवः
वैष्णवौ
वैष्णवाः
सम्बोधन
वैष्णव
वैष्णवौ
वैष्णवाः
द्वितीया
वैष्णवम्
वैष्णवौ
वैष्णवान्
तृतीया
वैष्णवेन
वैष्णवाभ्याम्
वैष्णवैः
चतुर्थी
वैष्णवाय
वैष्णवाभ्याम्
वैष्णवेभ्यः
पञ्चमी
वैष्णवात् / वैष्णवाद्
वैष्णवाभ्याम्
वैष्णवेभ्यः
षष्ठी
वैष्णवस्य
वैष्णवयोः
वैष्णवानाम्
सप्तमी
वैष्णवे
वैष्णवयोः
वैष्णवेषु
अन्याः