वैष्टेय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैष्टेयः
वैष्टेयौ
वैष्टेयाः
सम्बोधन
वैष्टेय
वैष्टेयौ
वैष्टेयाः
द्वितीया
वैष्टेयम्
वैष्टेयौ
वैष्टेयान्
तृतीया
वैष्टेयेन
वैष्टेयाभ्याम्
वैष्टेयैः
चतुर्थी
वैष्टेयाय
वैष्टेयाभ्याम्
वैष्टेयेभ्यः
पञ्चमी
वैष्टेयात् / वैष्टेयाद्
वैष्टेयाभ्याम्
वैष्टेयेभ्यः
षष्ठी
वैष्टेयस्य
वैष्टेययोः
वैष्टेयानाम्
सप्तमी
वैष्टेये
वैष्टेययोः
वैष्टेयेषु
 
एक
द्वि
बहु
प्रथमा
वैष्टेयः
वैष्टेयौ
वैष्टेयाः
सम्बोधन
वैष्टेय
वैष्टेयौ
वैष्टेयाः
द्वितीया
वैष्टेयम्
वैष्टेयौ
वैष्टेयान्
तृतीया
वैष्टेयेन
वैष्टेयाभ्याम्
वैष्टेयैः
चतुर्थी
वैष्टेयाय
वैष्टेयाभ्याम्
वैष्टेयेभ्यः
पञ्चमी
वैष्टेयात् / वैष्टेयाद्
वैष्टेयाभ्याम्
वैष्टेयेभ्यः
षष्ठी
वैष्टेयस्य
वैष्टेययोः
वैष्टेयानाम्
सप्तमी
वैष्टेये
वैष्टेययोः
वैष्टेयेषु