वैष्टपुरेय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैष्टपुरेयः
वैष्टपुरेयौ
वैष्टपुरेयाः
सम्बोधन
वैष्टपुरेय
वैष्टपुरेयौ
वैष्टपुरेयाः
द्वितीया
वैष्टपुरेयम्
वैष्टपुरेयौ
वैष्टपुरेयान्
तृतीया
वैष्टपुरेयेण
वैष्टपुरेयाभ्याम्
वैष्टपुरेयैः
चतुर्थी
वैष्टपुरेयाय
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
पञ्चमी
वैष्टपुरेयात् / वैष्टपुरेयाद्
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
षष्ठी
वैष्टपुरेयस्य
वैष्टपुरेययोः
वैष्टपुरेयाणाम्
सप्तमी
वैष्टपुरेये
वैष्टपुरेययोः
वैष्टपुरेयेषु
 
एक
द्वि
बहु
प्रथमा
वैष्टपुरेयः
वैष्टपुरेयौ
वैष्टपुरेयाः
सम्बोधन
वैष्टपुरेय
वैष्टपुरेयौ
वैष्टपुरेयाः
द्वितीया
वैष्टपुरेयम्
वैष्टपुरेयौ
वैष्टपुरेयान्
तृतीया
वैष्टपुरेयेण
वैष्टपुरेयाभ्याम्
वैष्टपुरेयैः
चतुर्थी
वैष्टपुरेयाय
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
पञ्चमी
वैष्टपुरेयात् / वैष्टपुरेयाद्
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
षष्ठी
वैष्टपुरेयस्य
वैष्टपुरेययोः
वैष्टपुरेयाणाम्
सप्तमी
वैष्टपुरेये
वैष्टपुरेययोः
वैष्टपुरेयेषु