वैश्वामित्र शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैश्वामित्रः
वैश्वामित्रौ
वैश्वामित्राः
सम्बोधन
वैश्वामित्र
वैश्वामित्रौ
वैश्वामित्राः
द्वितीया
वैश्वामित्रम्
वैश्वामित्रौ
वैश्वामित्रान्
तृतीया
वैश्वामित्रेण
वैश्वामित्राभ्याम्
वैश्वामित्रैः
चतुर्थी
वैश्वामित्राय
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
पञ्चमी
वैश्वामित्रात् / वैश्वामित्राद्
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
षष्ठी
वैश्वामित्रस्य
वैश्वामित्रयोः
वैश्वामित्राणाम्
सप्तमी
वैश्वामित्रे
वैश्वामित्रयोः
वैश्वामित्रेषु
 
एक
द्वि
बहु
प्रथमा
वैश्वामित्रः
वैश्वामित्रौ
वैश्वामित्राः
सम्बोधन
वैश्वामित्र
वैश्वामित्रौ
वैश्वामित्राः
द्वितीया
वैश्वामित्रम्
वैश्वामित्रौ
वैश्वामित्रान्
तृतीया
वैश्वामित्रेण
वैश्वामित्राभ्याम्
वैश्वामित्रैः
चतुर्थी
वैश्वामित्राय
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
पञ्चमी
वैश्वामित्रात् / वैश्वामित्राद्
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
षष्ठी
वैश्वामित्रस्य
वैश्वामित्रयोः
वैश्वामित्राणाम्
सप्तमी
वैश्वामित्रे
वैश्वामित्रयोः
वैश्वामित्रेषु