वैश्वकथिक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैश्वकथिकः
वैश्वकथिकौ
वैश्वकथिकाः
सम्बोधन
वैश्वकथिक
वैश्वकथिकौ
वैश्वकथिकाः
द्वितीया
वैश्वकथिकम्
वैश्वकथिकौ
वैश्वकथिकान्
तृतीया
वैश्वकथिकेन
वैश्वकथिकाभ्याम्
वैश्वकथिकैः
चतुर्थी
वैश्वकथिकाय
वैश्वकथिकाभ्याम्
वैश्वकथिकेभ्यः
पञ्चमी
वैश्वकथिकात् / वैश्वकथिकाद्
वैश्वकथिकाभ्याम्
वैश्वकथिकेभ्यः
षष्ठी
वैश्वकथिकस्य
वैश्वकथिकयोः
वैश्वकथिकानाम्
सप्तमी
वैश्वकथिके
वैश्वकथिकयोः
वैश्वकथिकेषु
एक
द्वि
बहु
प्रथमा
वैश्वकथिकः
वैश्वकथिकौ
वैश्वकथिकाः
सम्बोधन
वैश्वकथिक
वैश्वकथिकौ
वैश्वकथिकाः
द्वितीया
वैश्वकथिकम्
वैश्वकथिकौ
वैश्वकथिकान्
तृतीया
वैश्वकथिकेन
वैश्वकथिकाभ्याम्
वैश्वकथिकैः
चतुर्थी
वैश्वकथिकाय
वैश्वकथिकाभ्याम्
वैश्वकथिकेभ्यः
पञ्चमी
वैश्वकथिकात् / वैश्वकथिकाद्
वैश्वकथिकाभ्याम्
वैश्वकथिकेभ्यः
षष्ठी
वैश्वकथिकस्य
वैश्वकथिकयोः
वैश्वकथिकानाम्
सप्तमी
वैश्वकथिके
वैश्वकथिकयोः
वैश्वकथिकेषु
अन्याः