वैशेषिक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैशेषिकः
वैशेषिकौ
वैशेषिकाः
सम्बोधन
वैशेषिक
वैशेषिकौ
वैशेषिकाः
द्वितीया
वैशेषिकम्
वैशेषिकौ
वैशेषिकान्
तृतीया
वैशेषिकेण
वैशेषिकाभ्याम्
वैशेषिकैः
चतुर्थी
वैशेषिकाय
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
पञ्चमी
वैशेषिकात् / वैशेषिकाद्
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
षष्ठी
वैशेषिकस्य
वैशेषिकयोः
वैशेषिकाणाम्
सप्तमी
वैशेषिके
वैशेषिकयोः
वैशेषिकेषु
एक
द्वि
बहु
प्रथमा
वैशेषिकः
वैशेषिकौ
वैशेषिकाः
सम्बोधन
वैशेषिक
वैशेषिकौ
वैशेषिकाः
द्वितीया
वैशेषिकम्
वैशेषिकौ
वैशेषिकान्
तृतीया
वैशेषिकेण
वैशेषिकाभ्याम्
वैशेषिकैः
चतुर्थी
वैशेषिकाय
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
पञ्चमी
वैशेषिकात् / वैशेषिकाद्
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
षष्ठी
वैशेषिकस्य
वैशेषिकयोः
वैशेषिकाणाम्
सप्तमी
वैशेषिके
वैशेषिकयोः
वैशेषिकेषु
अन्याः