वैशिक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैशिकः
वैशिकौ
वैशिकाः
सम्बोधन
वैशिक
वैशिकौ
वैशिकाः
द्वितीया
वैशिकम्
वैशिकौ
वैशिकान्
तृतीया
वैशिकेन
वैशिकाभ्याम्
वैशिकैः
चतुर्थी
वैशिकाय
वैशिकाभ्याम्
वैशिकेभ्यः
पञ्चमी
वैशिकात् / वैशिकाद्
वैशिकाभ्याम्
वैशिकेभ्यः
षष्ठी
वैशिकस्य
वैशिकयोः
वैशिकानाम्
सप्तमी
वैशिके
वैशिकयोः
वैशिकेषु
एक
द्वि
बहु
प्रथमा
वैशिकः
वैशिकौ
वैशिकाः
सम्बोधन
वैशिक
वैशिकौ
वैशिकाः
द्वितीया
वैशिकम्
वैशिकौ
वैशिकान्
तृतीया
वैशिकेन
वैशिकाभ्याम्
वैशिकैः
चतुर्थी
वैशिकाय
वैशिकाभ्याम्
वैशिकेभ्यः
पञ्चमी
वैशिकात् / वैशिकाद्
वैशिकाभ्याम्
वैशिकेभ्यः
षष्ठी
वैशिकस्य
वैशिकयोः
वैशिकानाम्
सप्तमी
वैशिके
वैशिकयोः
वैशिकेषु
अन्याः