वैशाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैशालः
वैशालौ
वैशालाः
सम्बोधन
वैशाल
वैशालौ
वैशालाः
द्वितीया
वैशालम्
वैशालौ
वैशालान्
तृतीया
वैशालेन
वैशालाभ्याम्
वैशालैः
चतुर्थी
वैशालाय
वैशालाभ्याम्
वैशालेभ्यः
पञ्चमी
वैशालात् / वैशालाद्
वैशालाभ्याम्
वैशालेभ्यः
षष्ठी
वैशालस्य
वैशालयोः
वैशालानाम्
सप्तमी
वैशाले
वैशालयोः
वैशालेषु
 
एक
द्वि
बहु
प्रथमा
वैशालः
वैशालौ
वैशालाः
सम्बोधन
वैशाल
वैशालौ
वैशालाः
द्वितीया
वैशालम्
वैशालौ
वैशालान्
तृतीया
वैशालेन
वैशालाभ्याम्
वैशालैः
चतुर्थी
वैशालाय
वैशालाभ्याम्
वैशालेभ्यः
पञ्चमी
वैशालात् / वैशालाद्
वैशालाभ्याम्
वैशालेभ्यः
षष्ठी
वैशालस्य
वैशालयोः
वैशालानाम्
सप्तमी
वैशाले
वैशालयोः
वैशालेषु


अन्याः