वैलेपिक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैलेपिकः
वैलेपिकौ
वैलेपिकाः
सम्बोधन
वैलेपिक
वैलेपिकौ
वैलेपिकाः
द्वितीया
वैलेपिकम्
वैलेपिकौ
वैलेपिकान्
तृतीया
वैलेपिकेन
वैलेपिकाभ्याम्
वैलेपिकैः
चतुर्थी
वैलेपिकाय
वैलेपिकाभ्याम्
वैलेपिकेभ्यः
पञ्चमी
वैलेपिकात् / वैलेपिकाद्
वैलेपिकाभ्याम्
वैलेपिकेभ्यः
षष्ठी
वैलेपिकस्य
वैलेपिकयोः
वैलेपिकानाम्
सप्तमी
वैलेपिके
वैलेपिकयोः
वैलेपिकेषु
एक
द्वि
बहु
प्रथमा
वैलेपिकः
वैलेपिकौ
वैलेपिकाः
सम्बोधन
वैलेपिक
वैलेपिकौ
वैलेपिकाः
द्वितीया
वैलेपिकम्
वैलेपिकौ
वैलेपिकान्
तृतीया
वैलेपिकेन
वैलेपिकाभ्याम्
वैलेपिकैः
चतुर्थी
वैलेपिकाय
वैलेपिकाभ्याम्
वैलेपिकेभ्यः
पञ्चमी
वैलेपिकात् / वैलेपिकाद्
वैलेपिकाभ्याम्
वैलेपिकेभ्यः
षष्ठी
वैलेपिकस्य
वैलेपिकयोः
वैलेपिकानाम्
सप्तमी
वैलेपिके
वैलेपिकयोः
वैलेपिकेषु
अन्याः