वैरोहित्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैरोहित्यः
वैरोहित्यौ
वैरोहित्याः
सम्बोधन
वैरोहित्य
वैरोहित्यौ
वैरोहित्याः
द्वितीया
वैरोहित्यम्
वैरोहित्यौ
वैरोहित्यान्
तृतीया
वैरोहित्येन
वैरोहित्याभ्याम्
वैरोहित्यैः
चतुर्थी
वैरोहित्याय
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
पञ्चमी
वैरोहित्यात् / वैरोहित्याद्
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
षष्ठी
वैरोहित्यस्य
वैरोहित्ययोः
वैरोहित्यानाम्
सप्तमी
वैरोहित्ये
वैरोहित्ययोः
वैरोहित्येषु
एक
द्वि
बहु
प्रथमा
वैरोहित्यः
वैरोहित्यौ
वैरोहित्याः
सम्बोधन
वैरोहित्य
वैरोहित्यौ
वैरोहित्याः
द्वितीया
वैरोहित्यम्
वैरोहित्यौ
वैरोहित्यान्
तृतीया
वैरोहित्येन
वैरोहित्याभ्याम्
वैरोहित्यैः
चतुर्थी
वैरोहित्याय
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
पञ्चमी
वैरोहित्यात् / वैरोहित्याद्
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
षष्ठी
वैरोहित्यस्य
वैरोहित्ययोः
वैरोहित्यानाम्
सप्तमी
वैरोहित्ये
वैरोहित्ययोः
वैरोहित्येषु