वैरूपाक्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
सम्बोधन
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
द्वितीया
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
तृतीया
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
चतुर्थी
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
पञ्चमी
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
षष्ठी
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
सप्तमी
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु
 
एक
द्वि
बहु
प्रथमा
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
सम्बोधन
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
द्वितीया
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
तृतीया
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
चतुर्थी
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
पञ्चमी
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
षष्ठी
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
सप्तमी
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु