वैरत्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैरत्यः
वैरत्यौ
वैरत्याः
सम्बोधन
वैरत्य
वैरत्यौ
वैरत्याः
द्वितीया
वैरत्यम्
वैरत्यौ
वैरत्यान्
तृतीया
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
चतुर्थी
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
पञ्चमी
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
षष्ठी
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
सप्तमी
वैरत्ये
वैरत्ययोः
वैरत्येषु
 
एक
द्वि
बहु
प्रथमा
वैरत्यः
वैरत्यौ
वैरत्याः
सम्बोधन
वैरत्य
वैरत्यौ
वैरत्याः
द्वितीया
वैरत्यम्
वैरत्यौ
वैरत्यान्
तृतीया
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
चतुर्थी
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
पञ्चमी
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
षष्ठी
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
सप्तमी
वैरत्ये
वैरत्ययोः
वैरत्येषु