वैम शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैमः
वैमौ
वैमाः
सम्बोधन
वैम
वैमौ
वैमाः
द्वितीया
वैमम्
वैमौ
वैमान्
तृतीया
वैमेन
वैमाभ्याम्
वैमैः
चतुर्थी
वैमाय
वैमाभ्याम्
वैमेभ्यः
पञ्चमी
वैमात् / वैमाद्
वैमाभ्याम्
वैमेभ्यः
षष्ठी
वैमस्य
वैमयोः
वैमानाम्
सप्तमी
वैमे
वैमयोः
वैमेषु
 
एक
द्वि
बहु
प्रथमा
वैमः
वैमौ
वैमाः
सम्बोधन
वैम
वैमौ
वैमाः
द्वितीया
वैमम्
वैमौ
वैमान्
तृतीया
वैमेन
वैमाभ्याम्
वैमैः
चतुर्थी
वैमाय
वैमाभ्याम्
वैमेभ्यः
पञ्चमी
वैमात् / वैमाद्
वैमाभ्याम्
वैमेभ्यः
षष्ठी
वैमस्य
वैमयोः
वैमानाम्
सप्तमी
वैमे
वैमयोः
वैमेषु


अन्याः