वैनदी शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैनदी
वैनद्यौ
वैनद्यः
सम्बोधन
वैनदि
वैनद्यौ
वैनद्यः
द्वितीया
वैनदीम्
वैनद्यौ
वैनदीः
तृतीया
वैनद्या
वैनदीभ्याम्
वैनदीभिः
चतुर्थी
वैनद्यै
वैनदीभ्याम्
वैनदीभ्यः
पञ्चमी
वैनद्याः
वैनदीभ्याम्
वैनदीभ्यः
षष्ठी
वैनद्याः
वैनद्योः
वैनदीनाम्
सप्तमी
वैनद्याम्
वैनद्योः
वैनदीषु
एक
द्वि
बहु
प्रथमा
वैनदी
वैनद्यौ
वैनद्यः
सम्बोधन
वैनदि
वैनद्यौ
वैनद्यः
द्वितीया
वैनदीम्
वैनद्यौ
वैनदीः
तृतीया
वैनद्या
वैनदीभ्याम्
वैनदीभिः
चतुर्थी
वैनद्यै
वैनदीभ्याम्
वैनदीभ्यः
पञ्चमी
वैनद्याः
वैनदीभ्याम्
वैनदीभ्यः
षष्ठी
वैनद्याः
वैनद्योः
वैनदीनाम्
सप्तमी
वैनद्याम्
वैनद्योः
वैनदीषु
अन्याः