वैद शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैदः
वैदौ
वैदाः
सम्बोधन
वैद
वैदौ
वैदाः
द्वितीया
वैदम्
वैदौ
वैदान्
तृतीया
वैदेन
वैदाभ्याम्
वैदैः
चतुर्थी
वैदाय
वैदाभ्याम्
वैदेभ्यः
पञ्चमी
वैदात् / वैदाद्
वैदाभ्याम्
वैदेभ्यः
षष्ठी
वैदस्य
वैदयोः
वैदानाम्
सप्तमी
वैदे
वैदयोः
वैदेषु
 
एक
द्वि
बहु
प्रथमा
वैदः
वैदौ
वैदाः
सम्बोधन
वैद
वैदौ
वैदाः
द्वितीया
वैदम्
वैदौ
वैदान्
तृतीया
वैदेन
वैदाभ्याम्
वैदैः
चतुर्थी
वैदाय
वैदाभ्याम्
वैदेभ्यः
पञ्चमी
वैदात् / वैदाद्
वैदाभ्याम्
वैदेभ्यः
षष्ठी
वैदस्य
वैदयोः
वैदानाम्
सप्तमी
वैदे
वैदयोः
वैदेषु


अन्याः