वैदिश शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैदिशः
वैदिशौ
वैदिशाः
सम्बोधन
वैदिश
वैदिशौ
वैदिशाः
द्वितीया
वैदिशम्
वैदिशौ
वैदिशान्
तृतीया
वैदिशेन
वैदिशाभ्याम्
वैदिशैः
चतुर्थी
वैदिशाय
वैदिशाभ्याम्
वैदिशेभ्यः
पञ्चमी
वैदिशात् / वैदिशाद्
वैदिशाभ्याम्
वैदिशेभ्यः
षष्ठी
वैदिशस्य
वैदिशयोः
वैदिशानाम्
सप्तमी
वैदिशे
वैदिशयोः
वैदिशेषु
एक
द्वि
बहु
प्रथमा
वैदिशः
वैदिशौ
वैदिशाः
सम्बोधन
वैदिश
वैदिशौ
वैदिशाः
द्वितीया
वैदिशम्
वैदिशौ
वैदिशान्
तृतीया
वैदिशेन
वैदिशाभ्याम्
वैदिशैः
चतुर्थी
वैदिशाय
वैदिशाभ्याम्
वैदिशेभ्यः
पञ्चमी
वैदिशात् / वैदिशाद्
वैदिशाभ्याम्
वैदिशेभ्यः
षष्ठी
वैदिशस्य
वैदिशयोः
वैदिशानाम्
सप्तमी
वैदिशे
वैदिशयोः
वैदिशेषु
अन्याः