वैदथिन शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैदथिनम्
वैदथिने
वैदथिनानि
सम्बोधन
वैदथिन
वैदथिने
वैदथिनानि
द्वितीया
वैदथिनम्
वैदथिने
वैदथिनानि
तृतीया
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
चतुर्थी
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
पञ्चमी
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
षष्ठी
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
सप्तमी
वैदथिने
वैदथिनयोः
वैदथिनेषु
 
एक
द्वि
बहु
प्रथमा
वैदथिनम्
वैदथिने
वैदथिनानि
सम्बोधन
वैदथिन
वैदथिने
वैदथिनानि
द्वितीया
वैदथिनम्
वैदथिने
वैदथिनानि
तृतीया
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
चतुर्थी
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
पञ्चमी
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
षष्ठी
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
सप्तमी
वैदथिने
वैदथिनयोः
वैदथिनेषु


अन्याः