वैतण्डिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैतण्डिकी
वैतण्डिक्यौ
वैतण्डिक्यः
सम्बोधन
वैतण्डिकि
वैतण्डिक्यौ
वैतण्डिक्यः
द्वितीया
वैतण्डिकीम्
वैतण्डिक्यौ
वैतण्डिकीः
तृतीया
वैतण्डिक्या
वैतण्डिकीभ्याम्
वैतण्डिकीभिः
चतुर्थी
वैतण्डिक्यै
वैतण्डिकीभ्याम्
वैतण्डिकीभ्यः
पञ्चमी
वैतण्डिक्याः
वैतण्डिकीभ्याम्
वैतण्डिकीभ्यः
षष्ठी
वैतण्डिक्याः
वैतण्डिक्योः
वैतण्डिकीनाम्
सप्तमी
वैतण्डिक्याम्
वैतण्डिक्योः
वैतण्डिकीषु
 
एक
द्वि
बहु
प्रथमा
वैतण्डिकी
वैतण्डिक्यौ
वैतण्डिक्यः
सम्बोधन
वैतण्डिकि
वैतण्डिक्यौ
वैतण्डिक्यः
द्वितीया
वैतण्डिकीम्
वैतण्डिक्यौ
वैतण्डिकीः
तृतीया
वैतण्डिक्या
वैतण्डिकीभ्याम्
वैतण्डिकीभिः
चतुर्थी
वैतण्डिक्यै
वैतण्डिकीभ्याम्
वैतण्डिकीभ्यः
पञ्चमी
वैतण्डिक्याः
वैतण्डिकीभ्याम्
वैतण्डिकीभ्यः
षष्ठी
वैतण्डिक्याः
वैतण्डिक्योः
वैतण्डिकीनाम्
सप्तमी
वैतण्डिक्याम्
वैतण्डिक्योः
वैतण्डिकीषु


अन्याः