वेह्ल्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेह्ल्यः
वेह्ल्यौ
वेह्ल्याः
सम्बोधन
वेह्ल्य
वेह्ल्यौ
वेह्ल्याः
द्वितीया
वेह्ल्यम्
वेह्ल्यौ
वेह्ल्यान्
तृतीया
वेह्ल्येन
वेह्ल्याभ्याम्
वेह्ल्यैः
चतुर्थी
वेह्ल्याय
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
पञ्चमी
वेह्ल्यात् / वेह्ल्याद्
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
षष्ठी
वेह्ल्यस्य
वेह्ल्ययोः
वेह्ल्यानाम्
सप्तमी
वेह्ल्ये
वेह्ल्ययोः
वेह्ल्येषु
 
एक
द्वि
बहु
प्रथमा
वेह्ल्यः
वेह्ल्यौ
वेह्ल्याः
सम्बोधन
वेह्ल्य
वेह्ल्यौ
वेह्ल्याः
द्वितीया
वेह्ल्यम्
वेह्ल्यौ
वेह्ल्यान्
तृतीया
वेह्ल्येन
वेह्ल्याभ्याम्
वेह्ल्यैः
चतुर्थी
वेह्ल्याय
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
पञ्चमी
वेह्ल्यात् / वेह्ल्याद्
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
षष्ठी
वेह्ल्यस्य
वेह्ल्ययोः
वेह्ल्यानाम्
सप्तमी
वेह्ल्ये
वेह्ल्ययोः
वेह्ल्येषु


अन्याः