वेह्लित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेह्लितः
वेह्लितौ
वेह्लिताः
सम्बोधन
वेह्लित
वेह्लितौ
वेह्लिताः
द्वितीया
वेह्लितम्
वेह्लितौ
वेह्लितान्
तृतीया
वेह्लितेन
वेह्लिताभ्याम्
वेह्लितैः
चतुर्थी
वेह्लिताय
वेह्लिताभ्याम्
वेह्लितेभ्यः
पञ्चमी
वेह्लितात् / वेह्लिताद्
वेह्लिताभ्याम्
वेह्लितेभ्यः
षष्ठी
वेह्लितस्य
वेह्लितयोः
वेह्लितानाम्
सप्तमी
वेह्लिते
वेह्लितयोः
वेह्लितेषु
एक
द्वि
बहु
प्रथमा
वेह्लितः
वेह्लितौ
वेह्लिताः
सम्बोधन
वेह्लित
वेह्लितौ
वेह्लिताः
द्वितीया
वेह्लितम्
वेह्लितौ
वेह्लितान्
तृतीया
वेह्लितेन
वेह्लिताभ्याम्
वेह्लितैः
चतुर्थी
वेह्लिताय
वेह्लिताभ्याम्
वेह्लितेभ्यः
पञ्चमी
वेह्लितात् / वेह्लिताद्
वेह्लिताभ्याम्
वेह्लितेभ्यः
षष्ठी
वेह्लितस्य
वेह्लितयोः
वेह्लितानाम्
सप्तमी
वेह्लिते
वेह्लितयोः
वेह्लितेषु
अन्याः