वेह्लितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेह्लितव्यः
वेह्लितव्यौ
वेह्लितव्याः
सम्बोधन
वेह्लितव्य
वेह्लितव्यौ
वेह्लितव्याः
द्वितीया
वेह्लितव्यम्
वेह्लितव्यौ
वेह्लितव्यान्
तृतीया
वेह्लितव्येन
वेह्लितव्याभ्याम्
वेह्लितव्यैः
चतुर्थी
वेह्लितव्याय
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
पञ्चमी
वेह्लितव्यात् / वेह्लितव्याद्
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
षष्ठी
वेह्लितव्यस्य
वेह्लितव्ययोः
वेह्लितव्यानाम्
सप्तमी
वेह्लितव्ये
वेह्लितव्ययोः
वेह्लितव्येषु
 
एक
द्वि
बहु
प्रथमा
वेह्लितव्यः
वेह्लितव्यौ
वेह्लितव्याः
सम्बोधन
वेह्लितव्य
वेह्लितव्यौ
वेह्लितव्याः
द्वितीया
वेह्लितव्यम्
वेह्लितव्यौ
वेह्लितव्यान्
तृतीया
वेह्लितव्येन
वेह्लितव्याभ्याम्
वेह्लितव्यैः
चतुर्थी
वेह्लितव्याय
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
पञ्चमी
वेह्लितव्यात् / वेह्लितव्याद्
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
षष्ठी
वेह्लितव्यस्य
वेह्लितव्ययोः
वेह्लितव्यानाम्
सप्तमी
वेह्लितव्ये
वेह्लितव्ययोः
वेह्लितव्येषु


अन्याः