वेह्लनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेह्लनीया
वेह्लनीये
वेह्लनीयाः
सम्बोधन
वेह्लनीये
वेह्लनीये
वेह्लनीयाः
द्वितीया
वेह्लनीयाम्
वेह्लनीये
वेह्लनीयाः
तृतीया
वेह्लनीयया
वेह्लनीयाभ्याम्
वेह्लनीयाभिः
चतुर्थी
वेह्लनीयायै
वेह्लनीयाभ्याम्
वेह्लनीयाभ्यः
पञ्चमी
वेह्लनीयायाः
वेह्लनीयाभ्याम्
वेह्लनीयाभ्यः
षष्ठी
वेह्लनीयायाः
वेह्लनीययोः
वेह्लनीयानाम्
सप्तमी
वेह्लनीयायाम्
वेह्लनीययोः
वेह्लनीयासु
 
एक
द्वि
बहु
प्रथमा
वेह्लनीया
वेह्लनीये
वेह्लनीयाः
सम्बोधन
वेह्लनीये
वेह्लनीये
वेह्लनीयाः
द्वितीया
वेह्लनीयाम्
वेह्लनीये
वेह्लनीयाः
तृतीया
वेह्लनीयया
वेह्लनीयाभ्याम्
वेह्लनीयाभिः
चतुर्थी
वेह्लनीयायै
वेह्लनीयाभ्याम्
वेह्लनीयाभ्यः
पञ्चमी
वेह्लनीयायाः
वेह्लनीयाभ्याम्
वेह्लनीयाभ्यः
षष्ठी
वेह्लनीयायाः
वेह्लनीययोः
वेह्लनीयानाम्
सप्तमी
वेह्लनीयायाम्
वेह्लनीययोः
वेह्लनीयासु


अन्याः