वेसितव्या शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेसितव्या
वेसितव्ये
वेसितव्याः
सम्बोधन
वेसितव्ये
वेसितव्ये
वेसितव्याः
द्वितीया
वेसितव्याम्
वेसितव्ये
वेसितव्याः
तृतीया
वेसितव्यया
वेसितव्याभ्याम्
वेसितव्याभिः
चतुर्थी
वेसितव्यायै
वेसितव्याभ्याम्
वेसितव्याभ्यः
पञ्चमी
वेसितव्यायाः
वेसितव्याभ्याम्
वेसितव्याभ्यः
षष्ठी
वेसितव्यायाः
वेसितव्ययोः
वेसितव्यानाम्
सप्तमी
वेसितव्यायाम्
वेसितव्ययोः
वेसितव्यासु
एक
द्वि
बहु
प्रथमा
वेसितव्या
वेसितव्ये
वेसितव्याः
सम्बोधन
वेसितव्ये
वेसितव्ये
वेसितव्याः
द्वितीया
वेसितव्याम्
वेसितव्ये
वेसितव्याः
तृतीया
वेसितव्यया
वेसितव्याभ्याम्
वेसितव्याभिः
चतुर्थी
वेसितव्यायै
वेसितव्याभ्याम्
वेसितव्याभ्यः
पञ्चमी
वेसितव्यायाः
वेसितव्याभ्याम्
वेसितव्याभ्यः
षष्ठी
वेसितव्यायाः
वेसितव्ययोः
वेसितव्यानाम्
सप्तमी
वेसितव्यायाम्
वेसितव्ययोः
वेसितव्यासु
अन्याः