वेष्ट्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेष्ट्यः
वेष्ट्यौ
वेष्ट्याः
सम्बोधन
वेष्ट्य
वेष्ट्यौ
वेष्ट्याः
द्वितीया
वेष्ट्यम्
वेष्ट्यौ
वेष्ट्यान्
तृतीया
वेष्ट्येन
वेष्ट्याभ्याम्
वेष्ट्यैः
चतुर्थी
वेष्ट्याय
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
पञ्चमी
वेष्ट्यात् / वेष्ट्याद्
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
षष्ठी
वेष्ट्यस्य
वेष्ट्ययोः
वेष्ट्यानाम्
सप्तमी
वेष्ट्ये
वेष्ट्ययोः
वेष्ट्येषु
 
एक
द्वि
बहु
प्रथमा
वेष्ट्यः
वेष्ट्यौ
वेष्ट्याः
सम्बोधन
वेष्ट्य
वेष्ट्यौ
वेष्ट्याः
द्वितीया
वेष्ट्यम्
वेष्ट्यौ
वेष्ट्यान्
तृतीया
वेष्ट्येन
वेष्ट्याभ्याम्
वेष्ट्यैः
चतुर्थी
वेष्ट्याय
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
पञ्चमी
वेष्ट्यात् / वेष्ट्याद्
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
षष्ठी
वेष्ट्यस्य
वेष्ट्ययोः
वेष्ट्यानाम्
सप्तमी
वेष्ट्ये
वेष्ट्ययोः
वेष्ट्येषु


अन्याः