वेष्टा शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेष्टा
वेष्टे
वेष्टाः
सम्बोधन
वेष्टे
वेष्टे
वेष्टाः
द्वितीया
वेष्टाम्
वेष्टे
वेष्टाः
तृतीया
वेष्टया
वेष्टाभ्याम्
वेष्टाभिः
चतुर्थी
वेष्टायै
वेष्टाभ्याम्
वेष्टाभ्यः
पञ्चमी
वेष्टायाः
वेष्टाभ्याम्
वेष्टाभ्यः
षष्ठी
वेष्टायाः
वेष्टयोः
वेष्टानाम्
सप्तमी
वेष्टायाम्
वेष्टयोः
वेष्टासु
एक
द्वि
बहु
प्रथमा
वेष्टा
वेष्टे
वेष्टाः
सम्बोधन
वेष्टे
वेष्टे
वेष्टाः
द्वितीया
वेष्टाम्
वेष्टे
वेष्टाः
तृतीया
वेष्टया
वेष्टाभ्याम्
वेष्टाभिः
चतुर्थी
वेष्टायै
वेष्टाभ्याम्
वेष्टाभ्यः
पञ्चमी
वेष्टायाः
वेष्टाभ्याम्
वेष्टाभ्यः
षष्ठी
वेष्टायाः
वेष्टयोः
वेष्टानाम्
सप्तमी
वेष्टायाम्
वेष्टयोः
वेष्टासु
अन्याः