वेष्टनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेष्टनीयः
वेष्टनीयौ
वेष्टनीयाः
सम्बोधन
वेष्टनीय
वेष्टनीयौ
वेष्टनीयाः
द्वितीया
वेष्टनीयम्
वेष्टनीयौ
वेष्टनीयान्
तृतीया
वेष्टनीयेन
वेष्टनीयाभ्याम्
वेष्टनीयैः
चतुर्थी
वेष्टनीयाय
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
पञ्चमी
वेष्टनीयात् / वेष्टनीयाद्
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
षष्ठी
वेष्टनीयस्य
वेष्टनीययोः
वेष्टनीयानाम्
सप्तमी
वेष्टनीये
वेष्टनीययोः
वेष्टनीयेषु
 
एक
द्वि
बहु
प्रथमा
वेष्टनीयः
वेष्टनीयौ
वेष्टनीयाः
सम्बोधन
वेष्टनीय
वेष्टनीयौ
वेष्टनीयाः
द्वितीया
वेष्टनीयम्
वेष्टनीयौ
वेष्टनीयान्
तृतीया
वेष्टनीयेन
वेष्टनीयाभ्याम्
वेष्टनीयैः
चतुर्थी
वेष्टनीयाय
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
पञ्चमी
वेष्टनीयात् / वेष्टनीयाद्
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
षष्ठी
वेष्टनीयस्य
वेष्टनीययोः
वेष्टनीयानाम्
सप्तमी
वेष्टनीये
वेष्टनीययोः
वेष्टनीयेषु


अन्याः