वेशनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेशनीयः
वेशनीयौ
वेशनीयाः
सम्बोधन
वेशनीय
वेशनीयौ
वेशनीयाः
द्वितीया
वेशनीयम्
वेशनीयौ
वेशनीयान्
तृतीया
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
चतुर्थी
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
पञ्चमी
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
षष्ठी
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
सप्तमी
वेशनीये
वेशनीययोः
वेशनीयेषु
एक
द्वि
बहु
प्रथमा
वेशनीयः
वेशनीयौ
वेशनीयाः
सम्बोधन
वेशनीय
वेशनीयौ
वेशनीयाः
द्वितीया
वेशनीयम्
वेशनीयौ
वेशनीयान्
तृतीया
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
चतुर्थी
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
पञ्चमी
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
षष्ठी
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
सप्तमी
वेशनीये
वेशनीययोः
वेशनीयेषु
अन्याः