वेव्यक शब्दरूपाणि
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेव्यकम्
वेव्यके
वेव्यकानि
सम्बोधन
वेव्यक
वेव्यके
वेव्यकानि
द्वितीया
वेव्यकम्
वेव्यके
वेव्यकानि
तृतीया
वेव्यकेन
वेव्यकाभ्याम्
वेव्यकैः
चतुर्थी
वेव्यकाय
वेव्यकाभ्याम्
वेव्यकेभ्यः
पञ्चमी
वेव्यकात् / वेव्यकाद्
वेव्यकाभ्याम्
वेव्यकेभ्यः
षष्ठी
वेव्यकस्य
वेव्यकयोः
वेव्यकानाम्
सप्तमी
वेव्यके
वेव्यकयोः
वेव्यकेषु
एक
द्वि
बहु
प्रथमा
वेव्यकम्
वेव्यके
वेव्यकानि
सम्बोधन
वेव्यक
वेव्यके
वेव्यकानि
द्वितीया
वेव्यकम्
वेव्यके
वेव्यकानि
तृतीया
वेव्यकेन
वेव्यकाभ्याम्
वेव्यकैः
चतुर्थी
वेव्यकाय
वेव्यकाभ्याम्
वेव्यकेभ्यः
पञ्चमी
वेव्यकात् / वेव्यकाद्
वेव्यकाभ्याम्
वेव्यकेभ्यः
षष्ठी
वेव्यकस्य
वेव्यकयोः
वेव्यकानाम्
सप्तमी
वेव्यके
वेव्यकयोः
वेव्यकेषु
अन्याः