वेवितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेवितवत् / वेवितवद्
वेवितवती
वेवितवन्ति
सम्बोधन
वेवितवत् / वेवितवद्
वेवितवती
वेवितवन्ति
द्वितीया
वेवितवत् / वेवितवद्
वेवितवती
वेवितवन्ति
तृतीया
वेवितवता
वेवितवद्भ्याम्
वेवितवद्भिः
चतुर्थी
वेवितवते
वेवितवद्भ्याम्
वेवितवद्भ्यः
पञ्चमी
वेवितवतः
वेवितवद्भ्याम्
वेवितवद्भ्यः
षष्ठी
वेवितवतः
वेवितवतोः
वेवितवताम्
सप्तमी
वेवितवति
वेवितवतोः
वेवितवत्सु
 
एक
द्वि
बहु
प्रथमा
वेवितवत् / वेवितवद्
वेवितवती
वेवितवन्ति
सम्बोधन
वेवितवत् / वेवितवद्
वेवितवती
वेवितवन्ति
द्वितीया
वेवितवत् / वेवितवद्
वेवितवती
वेवितवन्ति
तृतीया
वेवितवता
वेवितवद्भ्याम्
वेवितवद्भिः
चतुर्थी
वेवितवते
वेवितवद्भ्याम्
वेवितवद्भ्यः
पञ्चमी
वेवितवतः
वेवितवद्भ्याम्
वेवितवद्भ्यः
षष्ठी
वेवितवतः
वेवितवतोः
वेवितवताम्
सप्तमी
वेवितवति
वेवितवतोः
वेवितवत्सु


अन्याः