वेविजान शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेविजानम्
वेविजाने
वेविजानानि
सम्बोधन
वेविजान
वेविजाने
वेविजानानि
द्वितीया
वेविजानम्
वेविजाने
वेविजानानि
तृतीया
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
चतुर्थी
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
पञ्चमी
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
षष्ठी
वेविजानस्य
वेविजानयोः
वेविजानानाम्
सप्तमी
वेविजाने
वेविजानयोः
वेविजानेषु
 
एक
द्वि
बहु
प्रथमा
वेविजानम्
वेविजाने
वेविजानानि
सम्बोधन
वेविजान
वेविजाने
वेविजानानि
द्वितीया
वेविजानम्
वेविजाने
वेविजानानि
तृतीया
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
चतुर्थी
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
पञ्चमी
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
षष्ठी
वेविजानस्य
वेविजानयोः
वेविजानानाम्
सप्तमी
वेविजाने
वेविजानयोः
वेविजानेषु


अन्याः