वेवायक शब्दरूपाणि
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेवायकम्
वेवायके
वेवायकानि
सम्बोधन
वेवायक
वेवायके
वेवायकानि
द्वितीया
वेवायकम्
वेवायके
वेवायकानि
तृतीया
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
चतुर्थी
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
पञ्चमी
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
षष्ठी
वेवायकस्य
वेवायकयोः
वेवायकानाम्
सप्तमी
वेवायके
वेवायकयोः
वेवायकेषु
एक
द्वि
बहु
प्रथमा
वेवायकम्
वेवायके
वेवायकानि
सम्बोधन
वेवायक
वेवायके
वेवायकानि
द्वितीया
वेवायकम्
वेवायके
वेवायकानि
तृतीया
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
चतुर्थी
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
पञ्चमी
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
षष्ठी
वेवायकस्य
वेवायकयोः
वेवायकानाम्
सप्तमी
वेवायके
वेवायकयोः
वेवायकेषु
अन्याः