वेल्ल्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेल्ल्यः
वेल्ल्यौ
वेल्ल्याः
सम्बोधन
वेल्ल्य
वेल्ल्यौ
वेल्ल्याः
द्वितीया
वेल्ल्यम्
वेल्ल्यौ
वेल्ल्यान्
तृतीया
वेल्ल्येन
वेल्ल्याभ्याम्
वेल्ल्यैः
चतुर्थी
वेल्ल्याय
वेल्ल्याभ्याम्
वेल्ल्येभ्यः
पञ्चमी
वेल्ल्यात् / वेल्ल्याद्
वेल्ल्याभ्याम्
वेल्ल्येभ्यः
षष्ठी
वेल्ल्यस्य
वेल्ल्ययोः
वेल्ल्यानाम्
सप्तमी
वेल्ल्ये
वेल्ल्ययोः
वेल्ल्येषु
एक
द्वि
बहु
प्रथमा
वेल्ल्यः
वेल्ल्यौ
वेल्ल्याः
सम्बोधन
वेल्ल्य
वेल्ल्यौ
वेल्ल्याः
द्वितीया
वेल्ल्यम्
वेल्ल्यौ
वेल्ल्यान्
तृतीया
वेल्ल्येन
वेल्ल्याभ्याम्
वेल्ल्यैः
चतुर्थी
वेल्ल्याय
वेल्ल्याभ्याम्
वेल्ल्येभ्यः
पञ्चमी
वेल्ल्यात् / वेल्ल्याद्
वेल्ल्याभ्याम्
वेल्ल्येभ्यः
षष्ठी
वेल्ल्यस्य
वेल्ल्ययोः
वेल्ल्यानाम्
सप्तमी
वेल्ल्ये
वेल्ल्ययोः
वेल्ल्येषु
अन्याः