वेलितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेलितव्यः
वेलितव्यौ
वेलितव्याः
सम्बोधन
वेलितव्य
वेलितव्यौ
वेलितव्याः
द्वितीया
वेलितव्यम्
वेलितव्यौ
वेलितव्यान्
तृतीया
वेलितव्येन
वेलितव्याभ्याम्
वेलितव्यैः
चतुर्थी
वेलितव्याय
वेलितव्याभ्याम्
वेलितव्येभ्यः
पञ्चमी
वेलितव्यात् / वेलितव्याद्
वेलितव्याभ्याम्
वेलितव्येभ्यः
षष्ठी
वेलितव्यस्य
वेलितव्ययोः
वेलितव्यानाम्
सप्तमी
वेलितव्ये
वेलितव्ययोः
वेलितव्येषु
एक
द्वि
बहु
प्रथमा
वेलितव्यः
वेलितव्यौ
वेलितव्याः
सम्बोधन
वेलितव्य
वेलितव्यौ
वेलितव्याः
द्वितीया
वेलितव्यम्
वेलितव्यौ
वेलितव्यान्
तृतीया
वेलितव्येन
वेलितव्याभ्याम्
वेलितव्यैः
चतुर्थी
वेलितव्याय
वेलितव्याभ्याम्
वेलितव्येभ्यः
पञ्चमी
वेलितव्यात् / वेलितव्याद्
वेलितव्याभ्याम्
वेलितव्येभ्यः
षष्ठी
वेलितव्यस्य
वेलितव्ययोः
वेलितव्यानाम्
सप्तमी
वेलितव्ये
वेलितव्ययोः
वेलितव्येषु
अन्याः