वेलयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेलयितव्यः
वेलयितव्यौ
वेलयितव्याः
सम्बोधन
वेलयितव्य
वेलयितव्यौ
वेलयितव्याः
द्वितीया
वेलयितव्यम्
वेलयितव्यौ
वेलयितव्यान्
तृतीया
वेलयितव्येन
वेलयितव्याभ्याम्
वेलयितव्यैः
चतुर्थी
वेलयितव्याय
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
पञ्चमी
वेलयितव्यात् / वेलयितव्याद्
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
षष्ठी
वेलयितव्यस्य
वेलयितव्ययोः
वेलयितव्यानाम्
सप्तमी
वेलयितव्ये
वेलयितव्ययोः
वेलयितव्येषु
एक
द्वि
बहु
प्रथमा
वेलयितव्यः
वेलयितव्यौ
वेलयितव्याः
सम्बोधन
वेलयितव्य
वेलयितव्यौ
वेलयितव्याः
द्वितीया
वेलयितव्यम्
वेलयितव्यौ
वेलयितव्यान्
तृतीया
वेलयितव्येन
वेलयितव्याभ्याम्
वेलयितव्यैः
चतुर्थी
वेलयितव्याय
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
पञ्चमी
वेलयितव्यात् / वेलयितव्याद्
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
षष्ठी
वेलयितव्यस्य
वेलयितव्ययोः
वेलयितव्यानाम्
सप्तमी
वेलयितव्ये
वेलयितव्ययोः
वेलयितव्येषु
अन्याः