वेपयितव्या शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेपयितव्या
वेपयितव्ये
वेपयितव्याः
सम्बोधन
वेपयितव्ये
वेपयितव्ये
वेपयितव्याः
द्वितीया
वेपयितव्याम्
वेपयितव्ये
वेपयितव्याः
तृतीया
वेपयितव्यया
वेपयितव्याभ्याम्
वेपयितव्याभिः
चतुर्थी
वेपयितव्यायै
वेपयितव्याभ्याम्
वेपयितव्याभ्यः
पञ्चमी
वेपयितव्यायाः
वेपयितव्याभ्याम्
वेपयितव्याभ्यः
षष्ठी
वेपयितव्यायाः
वेपयितव्ययोः
वेपयितव्यानाम्
सप्तमी
वेपयितव्यायाम्
वेपयितव्ययोः
वेपयितव्यासु
एक
द्वि
बहु
प्रथमा
वेपयितव्या
वेपयितव्ये
वेपयितव्याः
सम्बोधन
वेपयितव्ये
वेपयितव्ये
वेपयितव्याः
द्वितीया
वेपयितव्याम्
वेपयितव्ये
वेपयितव्याः
तृतीया
वेपयितव्यया
वेपयितव्याभ्याम्
वेपयितव्याभिः
चतुर्थी
वेपयितव्यायै
वेपयितव्याभ्याम्
वेपयितव्याभ्यः
पञ्चमी
वेपयितव्यायाः
वेपयितव्याभ्याम्
वेपयितव्याभ्यः
षष्ठी
वेपयितव्यायाः
वेपयितव्ययोः
वेपयितव्यानाम्
सप्तमी
वेपयितव्यायाम्
वेपयितव्ययोः
वेपयितव्यासु
अन्याः