वेपमाना शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेपमाना
वेपमाने
वेपमानाः
सम्बोधन
वेपमाने
वेपमाने
वेपमानाः
द्वितीया
वेपमानाम्
वेपमाने
वेपमानाः
तृतीया
वेपमानया
वेपमानाभ्याम्
वेपमानाभिः
चतुर्थी
वेपमानायै
वेपमानाभ्याम्
वेपमानाभ्यः
पञ्चमी
वेपमानायाः
वेपमानाभ्याम्
वेपमानाभ्यः
षष्ठी
वेपमानायाः
वेपमानयोः
वेपमानानाम्
सप्तमी
वेपमानायाम्
वेपमानयोः
वेपमानासु
एक
द्वि
बहु
प्रथमा
वेपमाना
वेपमाने
वेपमानाः
सम्बोधन
वेपमाने
वेपमाने
वेपमानाः
द्वितीया
वेपमानाम्
वेपमाने
वेपमानाः
तृतीया
वेपमानया
वेपमानाभ्याम्
वेपमानाभिः
चतुर्थी
वेपमानायै
वेपमानाभ्याम्
वेपमानाभ्यः
पञ्चमी
वेपमानायाः
वेपमानाभ्याम्
वेपमानाभ्यः
षष्ठी
वेपमानायाः
वेपमानयोः
वेपमानानाम्
सप्तमी
वेपमानायाम्
वेपमानयोः
वेपमानासु
अन्याः